Comments
Loading Comment Form...
Loading Comment Form...
Passāmi suddhaṃ paramaṃ arogaṃ,
Diṭṭhena saṃsuddhi narassa hoti;
Evābhijānaṃ paramanti ñatvā,
_Suddhānupassīti pacceti ñāṇaṃ. _
Diṭṭhena ce suddhi narassa hoti,
Ñāṇena vā so pajahāti dukkhaṃ;
Aññena so sujjhati sopadhīko,
_Diṭṭhī hi naṃ pāva tathā vadānaṃ. _
Na brāhmaṇo aññato suddhimāha,
Diṭṭhe sute sīlavate mute vā;
Puññe ca pāpe ca anūpalitto,
_Attañjaho nayidha pakubbamāno. _
Purimaṃ pahāya aparaṃ sitāse,
Ejānugā te na taranti saṅgaṃ;
Te uggahāyanti nirassajanti,
_Kapīva sākhaṃ pamuñcaṃ gahāyaṃ. _
Sayaṃ samādāya vatāni jantu,
Uccāvacaṃ gacchati saññasatto;
Vidvā ca vedehi samecca dhammaṃ,
_Na uccāvacaṃ gacchati bhūripañño. _
Sa sabbadhammesu visenibhūto,
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
Tameva dassiṃ vivaṭaṃ carantaṃ,
_Kenīdha lokasmi vikappayeyya. _
Na kappayanti na purekkharonti,
Accantasuddhīti na te vadanti;
Ādānaganthaṃ gathitaṃ visajja,
_Āsaṃ na kubbanti kuhiñci loke. _
Sīmātigo brāhmaṇo tassa natthi,
Ñatvā va disvā va samuggahītaṃ;
Na rāgarāgī na virāgaratto,
_Tassīdha natthi paramuggahītanti. _
Suddhaṭṭhakasuttaṃ catutthaṃ.