Comments
Loading Comment Form...
Loading Comment Form...
Adinnaṃ viggahuttari,
duṭṭhullā attakāminaṃ;
Amūlā aññabhāgiyā,
aniyatā dutiyikā.
Acchinde pariṇāmane,
musā omasapesuṇā;
Duṭṭhullā pathavīkhaṇe,
bhūtaṃ aññāya ujjhāpe.
Nikkaḍḍhanaṃ siñcanañca,
āmisahetu bhuttāvī;
Ehi anādari bhiṃsā,
apanidhe ca jīvitaṃ.
Jānaṃ sappāṇakaṃ kammaṃ,
ūnasaṃvāsanāsanā;
Sahadhammikavilekhā,
moho amūlakena ca.
Kukkuccaṃ dhammikaṃ cīvaraṃ datvā,
Pariṇāmeyya puggale;
Kiṃ te akālaṃ acchinde,
Duggahī nirayena ca.
Gaṇaṃ vibhaṅgaṃ dubbalaṃ,
kathināphāsupassayaṃ;
Akkosacaṇḍī maccharī,
gabbhinī ca pāyantiyā.
Dvevassaṃ sikkhā saṃghena,
tayo ceva gihīgatā;
Kumāribhūtā tisso ca,
ūnadvādasasammatā.
Alaṃ tāva sokāvāsaṃ,
chandā anuvassā ca dve;
Sikkhāpadā sattatime,
samuṭṭhānā tikā katā.
Kāyacittena na vācā,
vācācittaṃ na kāyikaṃ;
Tīhi dvārehi jāyanti,
pārājikaṃ dutiyaṃ yathā.
Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.