Comments
Loading Comment Form...
Loading Comment Form...
Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā— cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Cittasahabhuṃ dhammaṃ saṃsaṭṭho nocittasahabhū dhammo uppajjati hetupaccayā— cittasahabhū khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe… .
Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā— cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Nocittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā— cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe… .
Cittasahabhuñca nocittasahabhuñca dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā— cittasahabhuṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.
Anulomaṃ.
Nahetuyā pañca (tīṇi, moho), naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.