Comments
Loading Comment Form...
Loading Comment Form...
Kusalaṃ kilesavippayuttaṃ saṃkilesikaṃ dhammaṃ paṭicca kusalo kilesavippayutto saṃkilesiko dhammo uppajjati hetupaccayā. Kusalaṃ kilesavippayuttaṃ saṃkilesikaṃ dhammaṃ paṭicca abyākato kilesavippayutto saṃkilesiko dhammo uppajjati hetupaccayā. Kusalaṃ kilesavippayuttaṃ saṃkilesikaṃ dhammaṃ paṭicca kusalo kilesavippayutto saṃkilesiko ca abyākato kilesavippayutto saṃkilesiko ca dhammā uppajjanti hetupaccayā.
Abyākataṃ kilesavippayuttaṃ saṃkilesikaṃ dhammaṃ paṭicca abyākato kilesavippayutto saṃkilesiko dhammo uppajjati hetupaccayā.
Kusalaṃ kilesavippayuttaṃ saṃkilesikañca abyākataṃ kilesavippayuttaṃ saṃkilesikañca dhammaṃ paṭicca abyākato kilesavippayutto saṃkilesiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe dve…pe… vipāke ekaṃ…pe… avigate pañca. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
Kusalo kilesavippayutto saṃkilesiko dhammo kusalassa kilesavippayuttassa saṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.
Abyākato kilesavippayutto saṃkilesiko dhammo abyākatassa kilesavippayuttassa saṃkilesikassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā cattāri…pe… avigate satta. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)
Kusalaṃ kilesavippayuttaṃ asaṃkilesikaṃ dhammaṃ paṭicca kusalo kilesavippayutto asaṃkilesiko dhammo uppajjati hetupaccayā.
Abyākataṃ kilesavippayuttaṃ asaṃkilesikaṃ dhammaṃ paṭicca abyākato kilesavippayutto asaṃkilesiko dhammo uppajjati hetupaccayā.
Hetuyā dve…pe… āsevane vipāke ekaṃ…pe… avigate dve. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
Kusalo kilesavippayutto asaṃkilesiko dhammo kusalassa kilesavippayuttassa asaṃkilesikassa dhammassa hetupaccayena paccayo.
Abyākato kilesavippayutto asaṃkilesiko dhammo abyākatassa kilesavippayuttassa asaṃkilesikassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve…pe… upanissaye cattāri…pe… kamme tīṇi, vipāke ekaṃ…pe… avigate dve. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)
Kusalattikakilesagocchakaṃ niṭṭhitaṃ.