Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
mahābodhimaho ahu;
Vicittaṃ ghaṭamādāya,
gandhodakamadāsahaṃ.
Nhānakāle ca bodhiyā,
mahāmegho pavassatha;
Ninnādo ca mahā āsi,
asaniyā phalantiyā.
Tenevāsanivegena,
tattha kālaṅkato ahaṃ;
Devaloke ṭhito santo,
imā gāthā abhāsahaṃ.
‘Aho buddhā aho dhammā,
aho no satthusampadā;
Kaḷevaraṃ me patitaṃ,
devaloke ramāmahaṃ.
Ubbiddhaṃ bhavanaṃ mayhaṃ,
Satabhūmaṃ samuggataṃ;
Kaññāsatasahassāni,
Parivārenti maṃ sadā.
Ābādhā me na vijjanti,
soko mayhaṃ na vijjati;
Pariḷāhaṃ na passāmi,
puññakammassidaṃ phalaṃ.
Aṭṭhavīse kappasate,
rājā saṃvasito ahuṃ;
Sattaratanasampanno,
cakkavattī mahabbalo’.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.
Gandhodakiyattherassāpadānaṃ catutthaṃ.