Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘vāyasassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, vāyaso āsaṅkitaparisaṅkito yattappayatto carati; evameva kho, mahārāja, yoginā yogāvacarena āsaṅkitaparisaṅkitena yattapayattena upaṭṭhitāya satiyā saṃvutehi indriyehi caritabbaṃ. Idaṃ, mahārāja, vāyasassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, vāyaso yaṃ kiñci bhojanaṃ disvā ñātīhi saṃvibhajitvā bhuñjati; evameva kho, mahārāja, yoginā yogāvacarena ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi paṭivibhattabhoginā bhavitabbaṃ sīlavantehi sabrahmacārīhi. Idaṃ, mahārāja, vāyasassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Sace me upanāmenti,
yathāladdhaṃ tapassino;
Sabbe saṃvibhajitvāna,
tato bhuñjāmi bhojanan’”ti.
Vāyasaṅgapañho navamo.