Comments
Loading Comment Form...
Loading Comment Form...
“Ogayha yaṃ pokkharaṇiṃ,
nānākuñjarasevitaṃ;
Uddharāmi bhisaṃ tattha,
ghāsahetu ahaṃ tadā.
Bhagavā tamhi samaye,
padumuttarasavhayo;
Rattambaradharo buddho,
gacchati anilañjase.
Dhunanto paṃsukūlāni,
saddamassosahaṃ tadā;
Uddhaṃ nijjhāyamānohaṃ,
addasaṃ lokanāyakaṃ.
Tattheva ṭhitako santo,
āyāciṃ lokanāyakaṃ;
‘Madhuṃ bhisehi savati,
khīraṃ sappiṃ muḷālibhi.
Paṭiggaṇhātu me buddho,
anukampāya cakkhumā’;
Tato kāruṇiko satthā,
oruhitvā mahāyaso.
Paṭiggaṇhi mamaṃ bhikkhaṃ,
anukampāya cakkhumā;
Paṭiggahetvā sambuddho,
akā me anumodanaṃ.
‘Sukhī hotu mahāpuñña,
gati tuyhaṃ samijjhatu;
Iminā bhisadānena,
labhassu vipulaṃ sukhaṃ’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Bhikkhamādāya sambuddho,
ambarenāgamā jino.
Tato bhisaṃ gahetvāna,
āgacchiṃ mama assamaṃ;
Bhisaṃ rukkhe lagetvāna,
mama dānamanussariṃ.
Mahāvāto vuṭṭhahitvā,
sañcālesi vanaṃ tadā;
Ākāso abhinādittha,
asaniyā phalantiyā.
Tato me asanīpāto,
matthake nipatī tadā;
Sohaṃ nisinnako santo,
tattha kālaṅkato ahuṃ.
Puññakammena saṃyutto,
tusitaṃ upapajjahaṃ;
Kaḷevaraṃ me patitaṃ,
devaloke ramiṃ ahaṃ.
Chaḷasītisahassāni,
nāriyo samalaṅkatā;
Sāyaṃ pātaṃ upaṭṭhanti,
bhisadānassidaṃ phalaṃ.
Manussayonimāgantvā,
sukhito homahaṃ sadā;
Bhoge me ūnatā natthi,
bhisadānassidaṃ phalaṃ.
Anukampitako tena,
devadevena tādinā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Satasahassito kappe,
yaṃ bhisaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhisadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
Bhisadāyakattherassāpadānaṃ tatiyaṃ.