2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Na me rucci migālopa,
yassa te tādisī gatī;
Atuccaṃ tāta patasi,
abhūmiṃ tāta sevasi.
Catukkaṇṇaṃva kedāraṃ,
yadā te pathavī siyā;
Tato tāta nivattassu,
māssu etto paraṃ gami”.
“Santi aññepi sakuṇā,
pattayānā vihaṅgamā;
Akkhittā vātavegena,
naṭṭhā te sassatīsamā.
Akatvā apanandassa,
pitu vuddhassa sāsanaṃ;
Kālavāte atikkamma,
verambhānaṃ vasaṃ agā.
Tassa puttā ca dārā ca,
ye caññe anujīvino;
Sabbe byasanamāpāduṃ,
anovādakare dije.
Evampi idha vuddhānaṃ,
yo vākyaṃ nāvabujjhati;
Atisīmacaro ditto,
gijjhovātītasāsano;
Sabbe byasanaṃ papponti,
akatvā vuddhasāsanan”ti.
Migālopajātakaṃ chaṭṭhaṃ.