3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca—
“Jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?
“Jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.
“Yathākathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?
“Nandībhavaparikkhayā,
Saññāviññāṇasaṅkhayā;
Vedanānaṃ nirodhā upasamā,
Evaṃ khvāhaṃ āvuso jānāmi;
Sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.