Comments
Loading Comment Form...
Loading Comment Form...
Cattāro pārājikā katihi samuṭṭhānehi samuṭṭhanti? Cattāro pārājikā tīhi samuṭṭhānehi samuṭṭhanti— siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Terasa saṃghādisesā katihi samuṭṭhānehi samuṭṭhanti? Terasa saṃghādisesā chahi samuṭṭhānehi samuṭṭhanti— siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Dve aniyatā katihi samuṭṭhānehi samuṭṭhanti? Dve aniyatā tīhi samuṭṭhānehi samuṭṭhanti— siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Tiṃsa nissaggiyā pācittiyā katihi samuṭṭhānehi samuṭṭhanti? Tiṃsa nissaggiyā pācittiyā chahi samuṭṭhānehi samuṭṭhanti— siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Dvenavuti pācittiyā katihi samuṭṭhānehi samuṭṭhanti? Dvenavuti pācittiyā chahi samuṭṭhānehi samuṭṭhanti— siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Cattāro pāṭidesanīyā katihi samuṭṭhānehi samuṭṭhanti? Cattāro pāṭidesanīyā catūhi samuṭṭhānehi samuṭṭhanti— siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Pañcasattati sekhiyā katihi samuṭṭhānehi samuṭṭhanti? Pañcasattati sekhiyā tīhi samuṭṭhānehi samuṭṭhanti— siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Samuṭṭhānaṃ niṭṭhitaṃ.
Tassuddānaṃ
Acittakusalā ceva,
samuṭṭhānañca sabbathā;
Yathādhammena ñāyena,
samuṭṭhānaṃ vijānathāti.