Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
anejo ajitaṃ jayo;
Satasahasse kappānaṃ,
ito uppajji nāyako.
Vīro kamalapattakkho,
sasaṅkavimalānano;
Kanakācalasaṅkāso,
ravidittisamappabho.
Sattanettamanohārī,
varalakkhaṇabhūsito;
Sabbavākyapathātīto,
manujāmarasakkato.
Sambuddho bodhayaṃ satte,
vāgīso madhurassaro;
Karuṇānibandhasantāno,
parisāsu visārado.
Deseti madhuraṃ dhammaṃ,
catusaccūpasaṃhitaṃ;
Nimugge mohapaṅkamhi,
samuddharati pāṇine.
Tadā ekacaro hutvā,
tāpaso himavālayo;
Nabhasā mānusaṃ lokaṃ,
gacchanto jinamaddasaṃ.
Upecca santikaṃ tassa,
assosiṃ dhammadesanaṃ;
Vaṇṇayantassa vīrassa,
sāvakassa mahāguṇaṃ.
‘Saṃkhittena mayā vuttaṃ,
vitthārena pakāsayaṃ;
Parisaṃ mañca toseti,
yathā kaccāyano ayaṃ.
Nāhaṃ evamidhekaccaṃ,
aññaṃ passāmi sāvakaṃ;
Tasmātadagge esaggo,
evaṃ dhāretha bhikkhavo’.
Tadāhaṃ vimhito hutvā,
sutvā vākyaṃ manoramaṃ;
Himavantaṃ gamitvāna,
āhitvā pupphasañcayaṃ.
Pūjetvā lokasaraṇaṃ,
taṃ ṭhānamabhipatthayiṃ;
Tadā mamāsayaṃ ñatvā,
byākāsi sa raṇañjaho.
‘Passathetaṃ isivaraṃ,
niddhantakanakattacaṃ;
Uddhaggalomaṃ pīṇaṃsaṃ,
acalaṃ pañjaliṃ ṭhitaṃ.
Hāsaṃ supuṇṇanayanaṃ,
buddhavaṇṇagatāsayaṃ;
Dhammajaṃ uggahadayaṃ,
amatāsittasannibhaṃ’.
Kaccānassa guṇaṃ sutvā,
taṃ ṭhānaṃ patthayaṃ ṭhito;
Anāgatamhi addhāne,
gotamassa mahāmune.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Kaccāno nāma nāmena,
hessati satthu sāvako.
Bahussuto mahāñāṇī,
adhippāyavidū mune;
Pāpuṇissati taṃ ṭhānaṃ,
yathāyaṃ byākato mayā.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na gacchāmi,
buddhapūjāyidaṃ phalaṃ.
Duve kule pajāyāmi,
khattiye atha brāhmaṇe;
Nīce kule na jāyāmi,
buddhapūjāyidaṃ phalaṃ.
Pacchime ca bhave dāni,
jāto ujjeniyaṃ pure;
Pajjotassa ca caṇḍassa,
purohitadijādhino.
Putto tiriṭivacchassa,
nipuṇo vedapāragū;
Mātā ca candimā nāma,
kaccānohaṃ varattaco.
Vīmaṃsanatthaṃ buddhassa,
bhūmipālena pesito;
Disvā mokkhapuradvāraṃ,
nāyakaṃ guṇasañcayaṃ.
Sutvā ca vimalaṃ vākyaṃ,
gatipaṅkavisosanaṃ;
Pāpuṇiṃ amataṃ santaṃ,
sesehi saha sattahi.
Adhippāyavidū jāto,
sugatassa mahāmate;
Ṭhapito etadagge ca,
susamiddhamanoratho.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti.
Mahākaccāyanattherassāpadānaṃ paṭhamaṃ.