Comments
Loading Comment Form...
Loading Comment Form...
“Idaṃ vimānaṃ ruciraṃ pabhassaraṃ,
Veḷuriyathambhaṃ satataṃ sunimmitaṃ;
Suvaṇṇarukkhehi samantamotthataṃ,
Ṭhānaṃ mamaṃ kammavipākasambhavaṃ.
Tatrūpapannā purimaccharā imā,
Sataṃ sahassāni sakena kammunā;
Tuvaṃsi ajjhupagatā yasassinī,
Obhāsayaṃ tiṭṭhasi pubbadevatā.
Sasī adhiggayha yathā virocati,
Nakkhattarājāriva tārakāgaṇaṃ;
Tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ,
Daddallamānā yasasā virocasi.
Kuto nu āgamma anomadassane,
Upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;
Brahmaṃva devā tidasā sahindakā,
Sabbe na tappāmase dassanena tan”ti.
“Yametaṃ sakka anupucchase mamaṃ,
‘Kuto cutā tvaṃ idha āgatā’ti;
Bārāṇasī nāma puratthi kāsinaṃ,
Tattha ahosiṃ pure kesakārikā.
Buddhe ca dhamme ca pasannamānasā,
Saṃghe ca ekantagatā asaṃsayā;
Akhaṇḍasikkhāpadā āgatapphalā,
Sambodhidhamme niyatā anāmayā”ti.
“Tantyābhinandāmase svāgatañca te,
Dhammena ca tvaṃ yasasā virocasi;
Buddhe ca dhamme ca pasannamānase,
Saṃghe ca ekantagate asaṃsaye;
Akhaṇḍasikkhāpade āgatapphale,
Sambodhidhamme niyate anāmaye”ti.
Kesakārīvimānaṃ sattarasamaṃ.
Tassuddānaṃ
Pañca pīṭhā tayo nāvā,
dīpatiladakkhiṇā dve;
Pati dve suṇisā uttarā,
sirimā kesakārikā;
Vaggo tena pavuccatīti.
Itthivimāne paṭhamo vaggo.