Comments
Loading Comment Form...
Loading Comment Form...
“Bhikkhunī sīlasampannā,
indriyesu susaṃvutā;
Adhigacche padaṃ santaṃ,
asecanakamojavaṃ”.
“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Tattha cittaṃ paṇīdhehi,
yattha te vusitaṃ pure”.
“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino.
Kālaṃ kālaṃ bhavābhavaṃ,
sakkāyasmiṃ purakkhatā;
Avītivattā sakkāyaṃ,
jātimaraṇasārino.
Sabbo ādīpito loko,
sabbo loko padīpito;
Sabbo pajjalito loko,
sabbo loko pakampito.
Akampiyaṃ atuliyaṃ,
aputhujjanasevitaṃ;
Buddho dhammamadesesi,
tattha me nirato mano.
Tassāhaṃ vacanaṃ sutvā,
vihariṃ sāsane ratā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Sabbattha vihatā nandī,
tamokhandho padālito;
Evaṃ jānāhi pāpima,
nihato tvamasi antaka”.
… Sīsūpacālā therī… .
Aṭṭhakanipāto niṭṭhito.