Comments
Loading Comment Form...
Loading Comment Form...
“‘Namo te buddha vīratthu,
vippamuttosi sabbadhi;
Byasanamhi anuppatto,
tassa me saraṇaṃ bhava’.
Siddhattho tassa byākāsi,
loke appaṭipuggalo;
‘Mahodadhisamo saṃgho,
appameyyo anuttaro.
Tattha tvaṃ viraje khette,
anantaphaladāyake;
Saṃghe cittaṃ pasādetvā,
subījaṃ vāpa ropaya’.
Idaṃ vatvāna sabbaññū,
lokajeṭṭho narāsabho;
Mameva anusāsitvā,
vehāsaṃ nabhamuggami.
Aciraṃ gatamattamhi,
sabbaññumhi narāsabhe;
Maraṇaṃ samanuppatto,
tusitaṃ upapajjahaṃ.
Tadāhaṃ viraje khette,
anantaphaladāyake;
Saṃghe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ.
Catunnavutito kappe,
pasādamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
pasādassa idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.
Sampasādakattherassāpadānaṃ chaṭṭhaṃ.