Comments
Loading Comment Form...
Loading Comment Form...
Pattasannicayaṃ karontī ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Akālacīvaraṃ “kālacīvaran”ti adhiṭṭhahitvā bhājāpentī dve āpattiyo āpajjati. Bhājāpeti, payoge dukkaṭaṃ; bhājāpite nissaggiyaṃ pācittiyaṃ.
Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantī dve āpattiyo āpajjati. Acchindati, payoge dukkaṭaṃ; acchinne nissaggiyaṃ pācittiyaṃ.
Aññaṃ viññāpetvā aññaṃ viññāpentī dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite nissaggiyaṃ pācittiyaṃ.
Aññaṃ cetāpetvā aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Aññadatthikena parikkhārena aññuddisikena saṃghikena saṃyācikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Aññadatthikena parikkhārena aññuddisikena mahājanikena saṃyācikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Aññadatthikena parikkhārena aññuddisikena puggalikena saṃyācikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Atirekacatukkaṃsaparamaṃ garupāvuraṇaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāvuraṇaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Nissaggiyā pācittiyā niṭṭhitā.