Comments
Loading Comment Form...
Loading Comment Form...
“Pahāya mātāpitaro,
bhaginī ñātibhātaro;
Pañca kāmaguṇe hitvā,
anuruddhova jhāyati.
Sameto naccagītehi,
sammatāḷappabodhano;
Na tena suddhimajjhagaṃ,
mārassa visaye rato.
Etañca samatikkamma,
rato buddhassa sāsane;
Sabboghaṃ samatikkamma,
anuruddhova jhāyati.
Rūpā saddā rasā gandhā,
phoṭṭhabbā ca manoramā;
Ete ca samatikkamma,
anuruddhova jhāyati.
Piṇḍapātamatikkanto,
eko adutiyo muni;
Esati paṃsukūlāni,
anuruddho anāsavo.
Vicinī aggahī dhovi,
rajayī dhārayī muni;
Paṃsukūlāni matimā,
anuruddho anāsavo.
Mahiccho ca asantuṭṭho,
saṃsaṭṭho yo ca uddhato;
Tassa dhammā ime honti,
pāpakā saṃkilesikā.
Sato ca hoti appiccho,
santuṭṭho avighātavā;
Pavivekarato vitto,
niccamāraddhavīriyo.
Tassa dhammā ime honti,
kusalā bodhipakkhikā;
Anāsavo ca so hoti,
iti vuttaṃ mahesinā.
Mama saṅkappamaññāya,
satthā loke anuttaro;
Manomayena kāyena,
iddhiyā upasaṅkami.
Yadā me ahu saṅkappo,
tato uttari desayi;
Nippapañcarato buddho,
nippapañcamadesayi.
Tassāhaṃ dhammamaññāya,
vihāsiṃ sāsane rato;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Pañcapaññāsavassāni,
yato nesajjiko ahaṃ;
Pañcavīsativassāni,
yato middhaṃ samūhataṃ.
Nāhu assāsapassāsā,
ṭhitacittassa tādino;
Anejo santimārabbha,
cakkhumā parinibbuto.
Asallīnena cittena,
vedanaṃ ajjhavāsayi;
Pajjotasseva nibbānaṃ,
vimokkho cetaso ahu.
Ete pacchimakā dāni,
munino phassapañcamā;
Nāññe dhammā bhavissanti,
sambuddhe parinibbute.
Natthi dāni punāvāso,
devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo.
Yassa muhuttena sahassadhā,
Loko saṃvidito sabrahmakappo;
Vasī iddhiguṇe cutūpapāte,
Kāle passati devatā sa bhikkhu.
Annabhāro pure āsiṃ,
daliddo ghāsahārako;
Samaṇaṃ paṭipādesiṃ,
upariṭṭhaṃ yasassinaṃ.
Somhi sakyakule jāto,
anuruddhoti maṃ vidū;
Upeto naccagītehi,
sammatāḷappabodhano.
Athaddasāsiṃ sambuddhaṃ,
satthāraṃ akutobhayaṃ;
Tasmiṃ cittaṃ pasādetvā,
pabbajiṃ anagāriyaṃ.
Pubbenivāsaṃ jānāmi,
yattha me vusitaṃ pure;
Tāvatiṃsesu devesu,
aṭṭhāsiṃ sakkajātiyā.
Sattakkhattuṃ manussindo,
ahaṃ rajjamakārayiṃ;
Cāturanto vijitāvī,
jambusaṇḍassa issaro;
Adaṇḍena asatthena,
dhammena anusāsayiṃ.
Ito satta tato satta,
saṃsārāni catuddasa;
Nivāsamabhijānissaṃ,
devaloke ṭhito tadā.
Pañcaṅgike samādhimhi,
sante ekodibhāvite;
Paṭippassaddhiladdhamhi,
dibbacakkhu visujjhi me.
Cutūpapātaṃ jānāmi,
sattānaṃ āgatiṃ gatiṃ;
Itthabhāvaññathābhāvaṃ,
jhāne pañcaṅgike ṭhito.
Pariciṇṇo mayā satthā,
…pe…
bhavanetti samūhatā.
Vajjīnaṃ veḷuvagāme,
ahaṃ jīvitasaṅkhayā;
Heṭṭhato veḷugumbasmiṃ,
nibbāyissaṃ anāsavo”ti.
… Anuruddho thero… .