Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”. Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Ajātaṃ jhāpeti jātena,
jhānaṃ tena pavuccati;
Jhānavimokkhe kusalatā,
nānādiṭṭhīsu na kampati.
Samādahitvā yathā ce vipassati,
Vipassamāno tathā ce samādahe;
Vipassanā ca samatho tadā ahu,
Samānabhāgā yuganaddhā vattare.
Dukkhā saṅkhārā sukho,
nirodho iti dassanaṃ;
Dubhato vuṭṭhitā paññā,
phasseti amataṃ padaṃ.
Vimokkhacariyaṃ jānāti,
Nānattekattakovido;
Dvinnaṃ ñāṇānaṃ kusalatā,
Nānādiṭṭhīsu na kampatīti.
Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati—
“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.
Maggañāṇaniddeso ekādasamo.