2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ; vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappan”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yā kācimā duggatiyo,
asmiṃ loke paramhi ca;
Avijjāmūlikā sabbā,
icchālobhasamussayā.
Yato ca hoti pāpiccho,
ahirīko anādaro;
Tato pāpaṃ pasavati,
apāyaṃ tena gacchati.
Tasmā chandañca lobhañca,
avijjañca virājayaṃ;
Vijjaṃ uppādayaṃ bhikkhu,
sabbā duggatiyo jahe”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Tatiyaṃ.
Paṭhamabhāṇavāro.