Comments
Loading Comment Form...
Loading Comment Form...
“Kacci abhiṇhasaṃvāsā,
nāvajānāsi paṇḍitaṃ;
Ukkādhāro manussānaṃ,
_kacci apacito tayā”. _
“Nāhaṃ abhiṇhasaṃvāsā,
avajānāmi paṇḍitaṃ;
Ukkādhāro manussānaṃ,
_niccaṃ apacito mayā”. _
“Pañca kāmaguṇe hitvā,
piyarūpe manorame;
Saddhāya gharā nikkhamma,
_dukkhassantakaro bhava. _
Mitte bhajassu kalyāṇe,
pantañca sayanāsanaṃ;
Vivittaṃ appanigghosaṃ,
_mattaññū hohi bhojane. _
Cīvare piṇḍapāte ca,
paccaye sayanāsane;
Etesu taṇhaṃ mākāsi,
_mā lokaṃ punarāgami. _
Saṃvuto pātimokkhasmiṃ,
indriyesu ca pañcasu;
Sati kāyagatā tyatthu,
_nibbidābahulo bhava. _
Nimittaṃ parivajjehi,
subhaṃ rāgūpasañhitaṃ;
Asubhāya cittaṃ bhāvehi,
_ekaggaṃ susamāhitaṃ. _
Animittañca bhāvehi,
Mānānusayamujjaha;
Tato mānābhisamayā,
_Upasanto carissatī”ti. _
Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.
Rāhulasuttaṃ ekādasamaṃ.