2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
vasabho nāma pabbato;
Tasmiṃ pabbatapādamhi,
assamo āsi māpito.
Tīṇi sissasahassāni,
vācesiṃ brāhmaṇo tadā;
Saṃharitvāna te sisse,
ekamantaṃ upāvisiṃ.
Ekamantaṃ nisīditvā,
brāhmaṇo mantapāragū;
Buddhavedaṃ gavesanto,
ñāṇe cittaṃ pasādayiṃ.
Tattha cittaṃ pasādetvā,
nisīdiṃ paṇṇasanthare;
Pallaṅkaṃ ābhujitvāna,
tattha kālaṅkato ahaṃ.
Ekattiṃse ito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
ñāṇasaññāyidaṃ phalaṃ.
Sattavīsatikappamhi,
rājā siridharo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti.
Rahosaññakattherassāpadānaṃ pañcamaṃ.