Comments
Loading Comment Form...
Loading Comment Form...
“Dasa khalu imāni ṭhānāni,
Yāni pubbe akaritvā;
Sa pacchā manutappati,
Iccevāha janasandho.
Aladdhā vittaṃ tappati,
pubbe asamudānitaṃ;
Na pubbe dhanamesissaṃ,
iti pacchānutappati.
Sakyarūpaṃ pure santaṃ,
mayā sippaṃ na sikkhitaṃ;
Kicchā vutti asippassa,
iti pacchānutappati.
Kūṭavedī pure āsiṃ,
pisuṇo piṭṭhimaṃsiko;
Caṇḍo ca pharuso cāpi,
iti pacchānutappati.
Pāṇātipātī pure āsiṃ,
luddo cāpi anāriyo;
Bhūtānaṃ nāpacāyissaṃ,
iti pacchānutappati.
Bahūsu vata santīsu,
anāpādāsu itthisu;
Paradāraṃ asevissaṃ,
iti pacchānutappati.
Bahumhi vata santamhi,
annapāne upaṭṭhite;
Na pubbe adadaṃ dānaṃ,
iti pacchānutappati.
Mātaraṃ pitarañcāpi,
jiṇṇakaṃ gatayobbanaṃ;
Pahu santo na posissaṃ,
iti pacchānutappati.
Ācariyamanusatthāraṃ,
sabbakāmarasāharaṃ;
Pitaraṃ atimaññissaṃ,
iti pacchānutappati.
Samaṇe brāhmaṇe cāpi,
sīlavante bahussute;
Na pubbe payirupāsissaṃ,
iti pacchānutappati.
Sādhu hoti tapo ciṇṇo,
santo ca payirupāsito;
Na ca pubbe tapo ciṇṇo,
iti pacchānutappati.
Yo ca etāni ṭhānāni,
yoniso paṭipajjati;
Karaṃ purisakiccāni,
sa pacchā nānutappatī”ti.
Janasandhajātakaṃ pañcamaṃ.