Comments
Loading Comment Form...
Loading Comment Form...
Dvādasāyatanāni— cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.
Tattha katamaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā passati vā passissati vā passe vā, cakkhumpetaṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ nettampetaṃ nayanampetaṃ orimaṃ tīrampetaṃ suñño gāmopeso. Idaṃ vuccati “cakkhāyatanaṃ”.
Tattha katamaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇi vā suṇāti vā suṇissati vā suṇe vā, sotampetaṃ sotāyatanampetaṃ sotadhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tīrampetaṃ suñño gāmopeso. Idaṃ vuccati “sotāyatanaṃ”.
Tattha katamaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyi vā ghāyati vā ghāyissati vā ghāye vā, ghānampetaṃ ghānāyatanampetaṃ ghānadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tīrampetaṃ suñño gāmopeso. Idaṃ vuccati “ghānāyatanaṃ”.
Tattha katamaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyi vā sāyati vā sāyissati vā sāye vā, jivhāpesā jivhāyatanampetaṃ jivhādhātupesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tīrampetaṃ suñño gāmopeso. Idaṃ vuccati “jivhāyatanaṃ”.
Tattha katamaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ phusi vā phusati vā phusissati vā phuse vā, kāyopeso kāyāyatanampetaṃ kāyadhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍarampetaṃ khettampetaṃ vatthumpetaṃ orimaṃ tīrampetaṃ suñño gāmopeso. Idaṃ vuccati “kāyāyatanaṃ”.
Tattha katamaṃ manāyatanaṃ? Ekavidhena manāyatanaṃ— phassasampayuttaṃ.
Duvidhena manāyatanaṃ— atthi sahetukaṃ, atthi ahetukaṃ.
Tividhena manāyatanaṃ— atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ.
Catubbidhena manāyatanaṃ— atthi kāmāvacaraṃ, atthi rūpāvacaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ.
Pañcavidhena manāyatanaṃ— atthi sukhindriyasampayuttaṃ, atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ.
Chabbidhena manāyatanaṃ— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ chabbidhena manāyatanaṃ.
Sattavidhena manāyatanaṃ— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu. Evaṃ sattavidhena manāyatanaṃ.
Aṭṭhavidhena manāyatanaṃ— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena manāyatanaṃ.
Navavidhena manāyatanaṃ— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Evaṃ navavidhena manāyatanaṃ.
Dasavidhena manāyatanaṃ— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Evaṃ dasavidhena manāyatanaṃ.
Ekavidhena manāyatanaṃ— phassasampayuttaṃ.
Duvidhena manāyatanaṃ— atthi sahetukaṃ, atthi ahetukaṃ.
Tividhena manāyatanaṃ— atthi sukhāya vedanāya sampayuttaṃ, atthi dukkhāya vedanāya sampayuttaṃ, atthi adukkhamasukhāya vedanāya sampayuttaṃ…pe… . Evaṃ bahuvidhena manāyatanaṃ. Idaṃ vuccati “manāyatanaṃ”.
Tattha katamaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttaveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpampetaṃ rūpāyatanampetaṃ rūpadhātupesā. Idaṃ vuccati “rūpāyatanaṃ”.
Tattha katamaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighaṃ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddopeso saddāyatanampetaṃ saddadhātupesā. Idaṃ vuccati “saddāyatanaṃ”.
Tattha katamaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandhopeso gandhāyatanampetaṃ gandhadhātupesā. Idaṃ vuccati “gandhāyatanaṃ”.
Tattha katamaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambikaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighaṃ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, rasopeso rasāyatanampetaṃ rasadhātupesā. Idaṃ vuccati “rasāyatanaṃ”.
Tattha katamaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā, phoṭṭhabbopeso phoṭṭhabbāyatanampetaṃ phoṭṭhabbadhātupesā. Idaṃ vuccati “phoṭṭhabbāyatanaṃ”.
Tattha katamaṃ dhammāyatanaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, yañca rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu.
Tattha katamo vedanākkhandho? Ekavidhena vedanākkhandho— phassasampayutto. Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko. Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena vedanākkhandho…pe… evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati “vedanākkhandho”.
Tattha katamo saññākkhandho? Ekavidhena saññākkhandho— phassasampayutto. Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko. Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena saññākkhandho…pe… evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati “saññākkhandho”.
Tattha katamo saṅkhārakkhandho? Ekavidhena saṅkhārakkhandho— cittasampayutto. Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu. Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena saṅkhārakkhandho…pe… evaṃ bahuvidhena saṅkhārakkhandho. Ayaṃ vuccati “saṅkhārakkhandho”.
Tattha katamaṃ rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ? Itthindriyaṃ purisindriyaṃ…pe… kabaḷīkāro āhāro. Idaṃ vuccati rūpaṃ “anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ”.
Tattha katamā asaṅkhatā dhātu? Rāgakkhayo, dosakkhayo, mohakkhayo— ayaṃ vuccati “asaṅkhatā dhātu”.
Idaṃ vuccati dhammāyatanaṃ.
Abhidhammabhājanīyaṃ.