Comments
Loading Comment Form...
Loading Comment Form...
“Tassa gāmavaraṃ dammi,
Nāriyo ca alaṅkatā;
Yo metaṃ migamakkhāti,
Migānaṃ migamuttamaṃ”.
“Mayhaṃ gāmavaraṃ dehi,
nāriyo ca alaṅkatā;
Ahaṃ te migamakkhissaṃ,
migānaṃ migamuttamaṃ.
Etasmiṃ vanasaṇḍasmiṃ,
ambā sālā ca pupphitā;
Indagopakasañchannā,
ettheso tiṭṭhate migo”.
“Dhanuṃ advejjhaṃ katvāna,
usuṃ sannayhupāgami;
Migo ca disvā rājānaṃ,
dūrato ajjhabhāsatha.
Āgamehi mahārāja,
mā maṃ vijjhi rathesabha;
Ko nu te idamakkhāsi,
ettheso tiṭṭhate migo”.
“Esa pāpacaro poso,
samma tiṭṭhati ārakā;
Soyaṃ me idamakkhāsi,
ettheso tiṭṭhate migo”.
“Saccaṃ kireva māhaṃsu,
narā ekacciyā idha;
Kaṭṭhaṃ niplavitaṃ seyyo,
na tvevekacciyo naro”.
“Kiṃ nu ruru garahasi migānaṃ,
Kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ;
Bhayañhi maṃ vindatinapparūpaṃ,
Sutvāna taṃ mānusiṃ bhāsamānaṃ”.
“Yamuddhariṃ vāhane vuyhamānaṃ,
Mahodake salile sīghasote;
Tatonidānaṃ bhayamāgataṃ mama,
Dukkho have rāja asabbhi saṅgamo”.
“Sohaṃ catuppattamimaṃ vihaṅgamaṃ,
Tanucchidaṃ hadaye ossajāmi;
Hanāmi taṃ mittadubbhiṃ akiccakāriṃ,
Yo tādisaṃ kammakataṃ na jāne”.
“Dhīrassa bālassa have janinda,
Santo vadhaṃ nappasaṃsanti jātu;
Kāmaṃ gharaṃ gacchatu pāpadhammo,
Yañcassa bhaṭṭhaṃ tadetassa dehi;
Ahañca te kāmakaro bhavāmi”.
“Addhā rurū aññataro sataṃ so,
Yo dubbhato mānusassa na dubbhi;
Kāmaṃ gharaṃ gacchatu pāpadhammo,
Yañcassa bhaṭṭhaṃ tadetassa dammi;
Ahañca te kāmacāraṃ dadāmi”.
“Suvijānaṃ siṅgālānaṃ,
sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
dubbijānataraṃ tato.
Api ce maññatī poso,
ñāti mitto sakhāti vā;
Yo pubbe sumano hutvā,
pacchā sampajjate diso”.
“Samāgatā jānapadā,
negamā ca samāgatā;
Migā sassāni khādanti,
taṃ devo paṭisedhatu”.
“Kāmaṃ janapado māsi,
raṭṭhañcāpi vinassatu;
Na tvevāhaṃ ruruṃ dubbhe,
datvā abhayadakkhiṇaṃ.
Mā me janapado āsi,
raṭṭhañcāpi vinassatu;
Na tvevāhaṃ migarājassa,
varaṃ datvā musā bhaṇe”ti.
Rurumigarājajātakaṃ navamaṃ.