Comments
Loading Comment Form...
Loading Comment Form...
“Mā su te vaḍḍha lokamhi,
vanatho āhu kudācanaṃ;
Mā puttaka punappunaṃ,
ahu dukkhassa bhāgimā.
Sukhañhi vaḍḍha munayo,
anejā chinnasaṃsayā;
Sītibhūtā damappattā,
viharanti anāsavā.
Tehānuciṇṇaṃ isībhi,
maggaṃ dassanapattiyā;
Dukkhassantakiriyāya,
tvaṃ vaḍḍha anubrūhaya”.
“Visāradāva bhaṇasi,
etamatthaṃ janetti me;
Maññāmi nūna māmike,
vanatho te na vijjati”.
“Ye keci vaḍḍha saṅkhārā,
hīnā ukkaṭṭhamajjhimā;
Aṇūpi aṇumattopi,
vanatho me na vijjati.
Sabbe me āsavā khīṇā,
appamattassa jhāyato;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ”.
“Uḷāraṃ vata me mātā,
patodaṃ samavassari;
Paramatthasañhitā gāthā,
yathāpi anukampikā.
Tassāhaṃ vacanaṃ sutvā,
anusiṭṭhiṃ janettiyā;
Dhammasaṃvegamāpādiṃ,
yogakkhemassa pattiyā.
Sohaṃ padhānapahitatto,
rattindivamatandito;
Mātarā codito santo,
aphusiṃ santimuttamaṃ”.
… Vaḍḍhamātā therī… .
Navakanipāto niṭṭhito.