Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘ulūkassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, ulūko kākehi paṭiviruddho, rattiṃ kākasaṅghaṃ gantvā bahūpi kāke hanati; evameva kho, mahārāja, yoginā yogāvacarena aññāṇena paṭiviruddho kātabbo, ekena raho nisīditvā aññāṇaṃ sampamadditabbaṃ, mūlato chinditabbaṃ. Idaṃ, mahārāja, ulūkassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, ulūko suppaṭisallīno hoti; evameva kho, mahārāja, yoginā yogāvacarena paṭisallānārāmena bhavitabbaṃ paṭisallānaratena. Idaṃ, mahārāja, ulūkassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena saṃyuttanikāyavare—
‘Idha, bhikkhave, bhikkhu paṭisallānārāmo paṭisallānarato “idaṃ dukkhan”ti yathābhūtaṃ pajānāti, “ayaṃ dukkhasamudayo”ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodho”ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṃ pajānātī’”ti.
Ulūkaṅgapañho pañcamo.