2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Sindhuyā nadiyā tīre,
ahosiṃ kassako tadā;
Parakammāyane yutto,
parabhattaṃ apassito.
Sindhuṃ anucarantohaṃ,
siddhatthaṃ jinamaddasaṃ;
Samādhinā nisinnaṃva,
satapattaṃva pupphitaṃ.
Satta kandalipupphāni,
vaṇṭe chetvānahaṃ tadā;
Matthake abhiropesiṃ,
buddhassādiccabandhuno.
Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Anukūle samāhitaṃ;
Tidhāpabhinnamātaṅgaṃ,
Kuñjaraṃva durāsadaṃ.
Tamahaṃ upagantvāna,
nipakaṃ bhāvitindriyaṃ;
Añjaliṃ paggahetvāna,
avandiṃ satthuno ahaṃ.
Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.
Kandalipupphiyattherassāpadānaṃ navamaṃ.