Comments
Loading Comment Form...
Loading Comment Form...
Tesaṃ lālappitaṃ sutvā,
puttassa suṇisāya ca;
Kalunaṃ paridevesi,
rājaputtī yasassinī.
“Seyyo visaṃ me khāyitaṃ,
papātā papateyyahaṃ;
Rajjuyā bajjha miyyāhaṃ,
kasmā vessantaraṃ puttaṃ;
Pabbājenti adūsakaṃ.
Ajjhāyakaṃ dānapatiṃ,
yācayogaṃ amacchariṃ;
Pūjitaṃ paṭirājūhi,
kittimantaṃ yasassinaṃ;
Kasmā vessantaraṃ puttaṃ,
pabbājenti adūsakaṃ.
Mātāpettibharaṃ jantuṃ,
kule jeṭṭhāpacāyikaṃ;
Kasmā vessantaraṃ puttaṃ,
pabbājenti adūsakaṃ.
Rañño hitaṃ devihitaṃ,
ñātīnaṃ sakhinaṃ hitaṃ;
Hitaṃ sabbassa raṭṭhassa,
kasmā vessantaraṃ puttaṃ;
Pabbājenti adūsakaṃ.
Madhūniva palātāni,
ambāva patitā chamā;
Evaṃ hessati te raṭṭhaṃ,
pabbājenti adūsakaṃ.
Haṃso nikhīṇapattova,
pallalasmiṃ anūdake;
Apaviddho amaccehi,
eko rājā vihiyyasi.
Taṃ taṃ brūmi mahārāja,
attho te mā upaccagā;
Mā naṃ sivīnaṃ vacanā,
pabbājesi adūsakaṃ”.
“Dhammassāpacitiṃ kummi,
sivīnaṃ vinayaṃ dhajaṃ;
Pabbājemi sakaṃ puttaṃ,
pāṇā piyataro hi me”.
“Yassa pubbe dhajaggāni,
kaṇikārāva pupphitā;
Yāyantamanuyāyanti,
svajjekova gamissati.
Yassa pubbe dhajaggāni,
kaṇikāravanāniva;
Yāyantamanuyāyanti,
svajjekova gamissati.
Yassa pubbe anīkāni,
kaṇikārāva pupphitā;
Yāyantamanuyāyanti,
svajjekova gamissati.
Yassa pubbe anīkāni,
kaṇikāravanāniva;
Yāyantamanuyāyanti,
svajjekova gamissati.
Indagopakavaṇṇābhā,
gandhārā paṇḍukambalā;
Yāyantamanuyāyanti,
svajjekova gamissati.
Yo pubbe hatthinā yāti,
sivikāya rathena ca;
Svajja vessantaro rājā,
kathaṃ gacchati pattiko.
Kathaṃ candanalittaṅgo,
naccagītappabodhano;
Khurājinaṃ pharasuñca,
khārikājañca hāhiti.
Kasmā nābhiharissanti,
kāsāvā ajināni ca;
Pavisantaṃ brahāraññaṃ,
kasmā cīraṃ na bajjhare.
Kathaṃ nu cīraṃ dhārenti,
rājapabbajitā janā;
Kathaṃ kusamayaṃ cīraṃ,
maddī paridahissati.
Kāsiyāni ca dhāretvā,
khomakoṭumbarāni ca;
Kusacīrāni dhārentī,
kathaṃ maddī karissati.
Vayhāhi pariyāyitvā,
sivikāya rathena ca;
Sā kathajja anujjhaṅgī,
pathaṃ gacchati pattikā.
Yassā mudutalā hatthā,
caraṇā ca sukhedhitā;
Sā kathajja anujjhaṅgī,
pathaṃ gacchati pattikā.
Yassā mudutalā pādā,
caraṇā ca sukhedhitā;
Pādukāhi suvaṇṇāhi,
pīḷamānāva gacchati;
Sā kathajja anujjhaṅgī,
pathaṃ gacchati pattikā.
Yāssu itthisahassānaṃ,
purato gacchati mālinī;
Sā kathajja anujjhaṅgī,
vanaṃ gacchati ekikā.
Yāssu sivāya sutvāna,
muhuṃ uttasate pure;
Sā kathajja anujjhaṅgī,
vanaṃ gacchati bhīrukā.
Yāssu indasagottassa,
ulūkassa pavassato;
Sutvāna nadato bhītā,
vāruṇīva pavedhati;
Sā kathajja anujjhaṅgī,
vanaṃ gacchati bhīrukā.
Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
suññaṃ āgammimaṃ puraṃ.
Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Kisā paṇḍu bhavissāmi,
piye putte apassatī.
Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Tena tena padhāvissaṃ,
piye putte apassatī.
Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
suññaṃ āgammimaṃ puraṃ.
Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Kisā paṇḍu bhavissāmi,
piye putte apassatī.
Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Tena tena padhāvissaṃ,
piye putte apassatī.
Sā nūna cakkavākīva,
pallalasmiṃ anūdake;
Ciraṃ dukkhena jhāyissaṃ,
suññaṃ āgammimaṃ puraṃ.
Sā nūna cakkavākīva,
pallalasmiṃ anūdake;
Kisā paṇḍu bhavissāmi,
piye putte apassatī.
Sā nūna cakkavākīva,
pallalasmiṃ anūdake;
Tena tena padhāvissaṃ,
piye putte apassatī.
Evaṃ me vilapantiyā,
rājā puttaṃ adūsakaṃ;
Pabbājesi vanaṃ raṭṭhā,
maññe hissāmi jīvitaṃ”.
Tassā lālappitaṃ sutvā,
sabbā antepure bahū;
Bāhā paggayha pakkanduṃ,
sivikaññā samāgatā.
Sālāva sampamathitā,
mālutena pamadditā;
Senti puttā ca dārā ca,
vessantaranivesane.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Bāhā paggayha pakkanduṃ,
vessantaranivesane.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Bāhā paggayha pakkanduṃ,
vessantaranivesane.
Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Atha vessantaro rājā,
dānaṃ dātuṃ upāgami.
“Vatthāni vatthakāmānaṃ,
soṇḍānaṃ detha vāruṇiṃ;
Bhojanaṃ bhojanatthīnaṃ,
sammadeva pavecchatha.
Mā ca kañci vanibbake,
heṭhayittha idhāgate;
Tappetha annapānena,
gacchantu paṭipūjitā”.
Athettha vattatī saddo,
tumulo bheravo mahā;
“Dānena taṃ nīharanti,
puna dānaṃ adā tuvaṃ”.
Te su mattā kilantāva,
sampatanti vanibbakā;
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane.
“Acchecchuṃ vata bho rukkhaṃ,
Nānāphaladharaṃ dumaṃ;
Yathā vessantaraṃ raṭṭhā,
Pabbājenti adūsakaṃ.
Acchecchuṃ vata bho rukkhaṃ,
sabbakāmadadaṃ dumaṃ;
Yathā vessantaraṃ raṭṭhā,
pabbājenti adūsakaṃ.
Acchecchuṃ vata bho rukkhaṃ,
sabbakāmarasāharaṃ;
Yathā vessantaraṃ raṭṭhā,
pabbājenti adūsakaṃ”.
Ye vuḍḍhā ye ca daharā,
ye ca majjhimaporisā;
Bāhā paggayha pakkanduṃ,
nikkhamante mahārāje;
Sivīnaṃ raṭṭhavaḍḍhane.
Atiyakkhā vassavarā,
itthāgārā ca rājino;
Bāhā paggayha pakkanduṃ,
nikkhamante mahārāje;
Sivīnaṃ raṭṭhavaḍḍhane.
Thiyopi tattha pakkanduṃ,
yā tamhi nagare ahu;
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane.
Ye brāhmaṇā ye ca samaṇā,
aññe vāpi vanibbakā;
Bāhā paggayha pakkanduṃ,
“adhammo kira bho iti.
Yathā vessantaro rājā,
yajamāno sake pure;
Sivīnaṃ vacanatthena,
samhā raṭṭhā nirajjati”.
Satta hatthisate datvā,
sabbālaṅkārabhūsite;
Suvaṇṇakacche mātaṅge,
hemakappanavāsase.
Ārūḷhe gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.
Satta assasate datvā,
sabbālaṅkārabhūsite;
Ājānīyeva jātiyā,
sindhave sīghavāhane.
Ārūḷhe gāmaṇīyehi,
illiyācāpadhāribhi;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.
Satta rathasate datvā,
sannaddhe ussitaddhaje;
Dīpe athopi veyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.
Satta itthisate datvā,
ekamekā rathe ṭhitā;
Sannaddhā nikkharajjūhi,
suvaṇṇehi alaṅkatā.
Pītālaṅkārā pītavasanā,
Pītābharaṇabhūsitā;
Aḷārapamhā hasulā,
Susaññā tanumajjhimā;
Esa vessantaro rājā,
Samhā raṭṭhā nirajjati.
Satta dhenusate datvā,
sabbā kaṃsupadhāraṇā;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.
Satta dāsisate datvā,
satta dāsasatāni ca;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.
Hatthī assarathe datvā,
nāriyo ca alaṅkatā;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.
Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Mahādāne padinnamhi,
medanī sampakampatha.
Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Yaṃ pañjalikato rājā,
samhā raṭṭhā nirajjati.
Athettha vattatī saddo,
tumulo bheravo mahā;
Dānena taṃ nīharanti,
puna dānaṃ adā tuvaṃ.
Te su mattā kilantāva,
sampatanti vanibbakā;
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane.
Āmantayittha rājānaṃ,
sañjayaṃ dhamminaṃ varaṃ;
“Avaruddhasi maṃ deva,
vaṅkaṃ gacchāmi pabbataṃ.
Ye hi keci mahārāja,
bhūtā ye ca bhavissare;
Atittāyeva kāmehi,
gacchanti yamasādhanaṃ.
Svāhaṃ sake abhissasiṃ,
yajamāno sake pure;
Sivīnaṃ vacanatthena,
samhā raṭṭhā nirajjahaṃ.
Aghaṃ taṃ paṭisevissaṃ,
vane vāḷamigākiṇṇe;
Khaggadīpinisevite,
ahaṃ puññāni karomi;
Tumhe paṅkamhi sīdatha.
Anujānāhi maṃ amma,
pabbajjā mama ruccati;
Svāhaṃ sake abhissasiṃ,
yajamāno sake pure;
Sivīnaṃ vacanatthena,
samhā raṭṭhā nirajjahaṃ.
Aghaṃ taṃ paṭisevissaṃ,
vane vāḷamigākiṇṇe;
Khaggadīpinisevite,
ahaṃ puññāni karomi;
Tumhe paṅkamhi sīdatha”.
“Anujānāmi taṃ putta,
pabbajjā te samijjhatu;
Ayañca maddī kalyāṇī,
susaññā tanumajjhimā;
Acchataṃ saha puttehi,
kiṃ araññe karissati”.
“Nāhaṃ akāmā dāsimpi,
araññaṃ netumussahe;
Sace icchati anvetu,
sace nicchati acchatu”.
Tato suṇhaṃ mahārājā,
yācituṃ paṭipajjatha;
“Mā candanasamācāre,
rajojallaṃ adhārayi.
Mā kāsiyāni dhāretvā,
kusacīraṃ adhārayi;
Dukkho vāso araññasmiṃ,
mā hi tvaṃ lakkhaṇe gami”.
Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Nāhaṃ taṃ sukhamiccheyyaṃ,
yaṃ me vessantaraṃ vinā”.
Tamabravi mahārājā,
sivīnaṃ raṭṭhavaḍḍhano;
“Iṅgha maddi nisāmehi,
vane ye honti dussahā.
Bahū kīṭā paṭaṅgā ca,
makasā madhumakkhikā;
Tepi taṃ tattha hiṃseyyuṃ,
taṃ te dukkhataraṃ siyā.
Apare passa santāpe,
nadīnupanisevite;
Sappā ajagarā nāma,
avisā te mahabbalā.
Te manussaṃ migaṃ vāpi,
api māsannamāgataṃ;
Parikkhipitvā bhogehi,
vasamānenti attano.
Aññepi kaṇhajaṭino,
acchā nāma aghammigā;
Na tehi puriso diṭṭho,
rukkhamāruyha muccati.
Saṅghaṭṭayantā siṅgāni,
tikkhaggātippahārino;
Mahiṃsā vicarantettha,
nadiṃ sotumbaraṃ pati.
Disvā migānaṃ yūthānaṃ,
gavaṃ sañcarataṃ vane;
Dhenuva vacchagiddhāva,
kathaṃ maddi karissasi.
Disvā sampatite ghore,
dumaggesu plavaṅgame;
Akhettaññāya te maddi,
bhavissate mahabbhayaṃ.
Yā tvaṃ sivāya sutvāna,
muhuṃ uttasayī pure;
Sā tvaṃ vaṅkamanuppattā,
kathaṃ maddi karissasi.
Ṭhite majjhanhike kāle,
sannisinnesu pakkhisu;
Saṇateva brahāraññaṃ,
tattha kiṃ gantumicchasi”.
Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Yāni etāni akkhāsi,
vane paṭibhayāni me;
Sabbāni abhisambhossaṃ,
gacchaññeva rathesabha.
Kāsaṃ kusaṃ poṭakilaṃ,
usiraṃ muñjapabbajaṃ;
Urasā panudahissāmi,
nassa hessāmi dunnayā.
Bahūhi vata cariyāhi,
kumārī vindate patiṃ;
Udarassuparodhena,
gohanuveṭhanena ca.
Aggissa pāricariyāya,
udakummujjanena ca;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Apissā hoti appatto,
ucchiṭṭhamapi bhuñjituṃ;
Yo naṃ hatthe gahetvāna,
akāmaṃ parikaḍḍhati;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Kesaggahaṇamukkhepā,
bhūmyā ca parisumbhanā;
Datvā ca nopakkamati,
bahuṃ dukkhaṃ anappakaṃ;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Sukkacchavī vedhaverā,
datvā subhagamānino;
Akāmaṃ parikaḍḍhanti,
ulūkaññeva vāyasā;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Api ñātikule phīte,
kaṃsapajjotane vasaṃ;
Nevābhivākyaṃ na labhe,
bhātūhi sakhinīhipi;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Naggā nadī anudakā,
naggaṃ raṭṭhaṃ arājakaṃ;
Itthīpi vidhavā naggā,
yassāpi dasa bhātaro;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Dhajo rathassa paññāṇaṃ,
dhūmo paññāṇamaggino;
Rājā rathassa paññāṇaṃ,
bhattā paññāṇamitthiyā;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.
Yā daliddī daliddassa,
aḍḍhā aḍḍhassa kittimā;
Taṃ ve devā pasaṃsanti,
dukkarañhi karoti sā.
Sāmikaṃ anubandhissaṃ,
sadā kāsāyavāsinī;
Pathabyāpi abhijjantyā,
vedhabyaṃ kaṭukitthiyā.
Api sāgarapariyantaṃ,
bahuvittadharaṃ mahiṃ;
Nānāratanaparipūraṃ,
nicche vessantaraṃ vinā.
Kathaṃ nu tāsaṃ hadayaṃ,
sukharā vata itthiyo;
Yā sāmike dukkhitamhi,
sukhamicchanti attano.
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane;
Tamahaṃ anubandhissaṃ,
sabbakāmadado hi me”.
Tamabravi mahārājā,
maddiṃ sabbaṅgasobhanaṃ;
“Ime te daharā puttā,
jālī kaṇhājinā cubho;
Nikkhippa lakkhaṇe gaccha,
mayaṃ te posayāmase”.
Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Piyā me puttakā deva,
jālī kaṇhājinā cubho;
Tyamhaṃ tattha ramessanti,
araññe jīvasokinaṃ”.
Tamabravi mahārājā,
sivīnaṃ raṭṭhavaḍḍhano;
“Sālīnaṃ odanaṃ bhutvā,
suciṃ maṃsūpasecanaṃ;
Rukkhaphalāni bhuñjantā,
kathaṃ kāhanti dārakā.
Bhutvā satapale kaṃse,
sovaṇṇe satarājike;
Rukkhapattesu bhuñjantā,
kathaṃ kāhanti dārakā.
Kāsiyāni ca dhāretvā,
khomakoṭumbarāni ca;
Kusacīrāni dhārentā,
kathaṃ kāhanti dārakā.
Vayhāhi pariyāyitvā,
sivikāya rathena ca;
Pattikā paridhāvantā,
kathaṃ kāhanti dārakā.
Kūṭāgāre sayitvāna,
nivāte phusitaggaḷe;
Sayantā rukkhamūlasmiṃ,
kathaṃ kāhanti dārakā.
Pallaṅkesu sayitvāna,
gonake cittasanthate;
Sayantā tiṇasanthāre,
kathaṃ kāhanti dārakā.
Gandhakena vilimpitvā,
agarucandanena ca;
Rajojallāni dhārentā,
kathaṃ kāhanti dārakā.
Cāmaramorahatthehi,
bījitaṅgā sukhedhitā;
Phuṭṭhā ḍaṃsehi makasehi,
kathaṃ kāhanti dārakā”.
Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Mā deva paridevesi,
mā ca tvaṃ vimano ahu;
Yathā mayaṃ bhavissāma,
tathā hessanti dārakā”.
Idaṃ vatvāna pakkāmi,
maddī sabbaṅgasobhanā;
Sivimaggena anvesi,
putte ādāya lakkhaṇā.
Tato vessantaro rājā,
dānaṃ datvāna khattiyo;
Pitu mātu ca vanditvā,
katvā ca naṃ padakkhiṇaṃ.
Catuvāhiṃ rathaṃ yuttaṃ,
sīghamāruyha sandanaṃ;
Ādāya puttadārañca,
vaṅkaṃ pāyāsi pabbataṃ.
Tato vessantaro rājā,
yenāsi bahuko jano;
“Āmanta kho taṃ gacchāma,
arogā hontu ñātayo.
Iṅgha maddi nisāmehi,
rammarūpaṃva dissati;
Āvāsaṃ siviseṭṭhassa,
pettikaṃ bhavanaṃ mama”.
Taṃ brāhmaṇā anvagamuṃ,
te naṃ asse ayācisuṃ;
Yācito paṭipādesi,
catunnaṃ caturo haye.
“Iṅgha maddi nisāmehi,
cittarūpaṃva dissati;
Migarohiccavaṇṇena,
dakkhiṇassā vahanti maṃ”.
Athettha pañcamo āgā,
so taṃ rathamayācatha;
Tassa taṃ yācitodāsi,
na cassupahato mano.
Tato vessantaro rājā,
oropetvā sakaṃ janaṃ;
Assāsayi assarathaṃ,
brāhmaṇassa dhanesino.
“Tvaṃ maddi kaṇhaṃ gaṇhāhi,
lahu esā kaniṭṭhikā;
Ahaṃ jāliṃ gahessāmi,
garuko bhātiko hi so”.
Rājā kumāramādāya,
rājaputtī ca dārikaṃ;
Sammodamānā pakkāmuṃ,
aññamaññaṃ piyaṃvadā.
Dānakaṇḍaṃ nāma.