Comments
Loading Comment Form...
Loading Comment Form...
“Dubbaṇṇarūpaṃ tuvamariyavaṇṇī,
Purakkhatvā pañjaliko namassasi;
Seyyo nu te so udavā sarikkho,
Nāmaṃ parassattano cāpi brūhi”.
“Na nāmagottaṃ gaṇhanti rāja,
Sammaggatānujjugatāna devā;
Ahañca te nāmadheyyaṃ vadāmi,
Sakkohamasmī tidasānamindo”.
“Yo disvā bhikkhuṃ caraṇūpapannaṃ,
Purakkhatvā pañjaliko namassati;
Pucchāmi taṃ devarājetamatthaṃ,
Ito cuto kiṃ labhate sukhaṃ so”.
“Yo disvā bhikkhuṃ caraṇūpapannaṃ,
Purakkhatvā pañjaliko namassati;
Diṭṭheva dhamme labhate pasaṃsaṃ,
Saggañca so yāti sarīrabhedā”.
“Lakkhī vata me udapādi ajja,
Yaṃ vāsavaṃ bhūtapatiddasāma;
Bhikkhuñca disvāna tuvañca sakka,
Kāhāmi puññāni anappakāni”.
“Addhā have sevitabbā sapaññā,
Bahussutā ye bahuṭhānacintino;
Bhikkhuñca disvāna mamañca rāja,
Karohi puññāni anappakāni”.
“Akkodhano niccapasannacitto,
Sabbātithīyācayogo bhavitvā;
Nihacca mānaṃ abhivādayissaṃ,
Sutvāna devinda subhāsitānī”ti.
Vijjādharajātakaṃ chaṭṭhaṃ.