Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Atha kho tassa bhikkhuno etadahosi—
“bhagavatā paññattaṃ— ‘na sāpattikena uposatho kātabbo’ti. Ahañcamhi āpattiṃ āpanno. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ.
“Idha pana, bhikkhave, bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Tena, bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo— ‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno. Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo.
Idha pana, bhikkhave, bhikkhu pātimokkhe uddissamāne āpattiyā vematiko hoti. Tena, bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo— ‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ; na tveva tappaccayā uposathassa antarāyo kātabbo”ti.