2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vipassino bhagavato,
Mahābodhimaho ahu;
Rukkhaṭṭhasseva sambuddho,
Lokajeṭṭho narāsabho.
Bhagavā tamhi samaye,
bhikkhusaṃghapurakkhato;
Catusaccaṃ pakāseti,
vācāsabhimudīrayaṃ.
Saṃkhittena ca desento,
vitthārena ca desayaṃ;
Vivaṭṭacchado sambuddho,
nibbāpesi mahājanaṃ.
Tassāhaṃ dhammaṃ sutvāna,
lokajeṭṭhassa tādino;
Vanditvā satthuno pāde,
pakkāmiṃ uttarāmukho.
Ekanavutito kappe,
yaṃ dhammamasuṇiṃ tadā;
Duggatiṃ nābhijānāmi,
dhammasavassidaṃ phalaṃ.
Tettiṃsamhi ito kappe,
eko āsiṃ mahīpati;
Sutavā nāma nāmena,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti.
Dhammasaññakattherassāpadānaṃ catutthaṃ.