Comments
Loading Comment Form...
Loading Comment Form...
“Rūpā, bhikkhave, anattā. Yopi hetu, yopi paccayo rūpānaṃ uppādāya, sopi anattā. Anattasambhūtā, bhikkhave, rūpā kuto attā bhavissanti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā. Yopi hetu, yopi paccayo dhammānaṃ uppādāya, sopi anattā. Anattasambhūtā, bhikkhave, dhammā kuto attā bhavissanti. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpesupi nibbindati, saddesupi… gandhesupi… rasesupi… phoṭṭhabbesupi… dhammesupi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
Dvādasamaṃ.
Devadahavaggo catuttho.
Tassuddānaṃ
Devadaho khaṇo rūpā,
dve natumhākameva ca;
Hetunāpi tayo vuttā,
duve ajjhattabāhirāti.