Comments
Loading Comment Form...
Loading Comment Form...
“Kuṭhārihattho puriso,
vanamogayha tiṭṭhasi;
Puṭṭho me samma akkhāhi,
kiṃ dāruṃ chetumicchasi”.
“Isso vanāni carasi,
samāni visamāni ca;
Puṭṭho me samma akkhāhi,
kiṃ dāruṃ nemiyā daḷhaṃ”.
“Neva sālo na khadiro,
nāssakaṇṇo kuto dhavo;
Rukkho ca phandano nāma,
taṃ dāruṃ nemiyā daḷhaṃ”.
“Kīdisānissa pattāni,
khandho vā pana kīdiso;
Puṭṭho me samma akkhāhi,
yathā jānemu phandanaṃ”.
“Yassa sākhā palambanti,
namanti na ca bhañjare;
So rukkho phandano nāma,
yassa mūle ahaṃ ṭhito.
Arānaṃ cakkanābhīnaṃ,
īsānemirathassa ca;
Sabbassa te kammaniyo,
ayaṃ hessati phandano”.
“Iti phandanarukkhopi,
tāvade ajjhabhāsatha;
Mayhampi vacanaṃ atthi,
bhāradvāja suṇohi me.
Issassa upakkhandhamhā,
Ukkacca caturaṅgulaṃ;
Tena nemiṃ pasāresi,
Evaṃ daḷhataraṃ siyā.
Iti phandanarukkhopi,
veraṃ appesi tāvade;
Jātānañca ajātānaṃ,
issānaṃ dukkhamāvahi.
Iccevaṃ phandano issaṃ,
isso ca pana phandanaṃ;
Aññamaññaṃ vivādena,
aññamaññamaghātayuṃ.
Evameva manussānaṃ,
vivādo yattha jāyati;
Mayūranaccaṃ naccanti,
yathā te issaphandanā.
Taṃ vo vadāmi bhaddaṃ vo,
yāvantettha samāgatā;
Sammodatha mā vivadatha,
mā hotha issaphandanā.
Sāmaggimeva sikkhetha,
buddhehetaṃ pasaṃsitaṃ;
Sāmaggirato dhammaṭṭho,
yogakkhemā na dhaṃsatī”ti.
Phandanajātakaṃ dutiyaṃ.