3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā’ti. Te tassa pabbājanīyakammaṃ karonti— adhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena pabbājanīyakammakato adhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā’ti. Te tassa pabbājanīyakammaṃ karonti— adhammena samaggā…pe… dhammena vaggā… dhammapatirūpakena vaggā… dhammapatirūpakena samaggā…pe… .
Cakkaṃ kātabbaṃ.