Comments
Loading Comment Form...
Loading Comment Form...
Āsavasampayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ.
Āsavasampayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā— āsavasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo. (Sahajātasadisaṃ.)
Āsavavippayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ, vitthāretabbaṃ.)
Āsavavippayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, vatthu āsavasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo.
Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti.
Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— āsavasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe… .
Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— āsavasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā— āsavasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— āsavasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca…pe… dve khandhā ca…pe… .