Comments
Loading Comment Form...
Loading Comment Form...
“Mitto mittassa pānīyaṃ,
adinnaṃ paribhuñjisaṃ;
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.
Paradārañca disvāna,
chando me udapajjatha;
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.
Pitaraṃ me mahārāja,
corā agaṇhu kānane;
Tesāhaṃ pucchito jānaṃ,
aññathā naṃ viyākariṃ.
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.
Pāṇātipātamakaruṃ,
somayāge upaṭṭhite;
Tesāhaṃ samanuññāsiṃ.
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.
Surāmerayamādhukā,
ye janā paṭhamāsu no;
Bahūnaṃ te anatthāya,
majjapānamakappayuṃ;
Tesāhaṃ samanuññāsiṃ.
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ”.
“Dhiratthu subahū kāme,
duggandhe bahukaṇṭake;
Ye ahaṃ paṭisevanto,
nālabhiṃ tādisaṃ sukhaṃ”.
“Mahassādā sukhā kāmā,
Natthi kāmā paraṃ sukhaṃ;
Ye kāme paṭisevanti,
Saggaṃ te upapajjare”.
“Appassādā dukhā kāmā,
natthi kāmā paraṃ dukhaṃ;
Ye kāme paṭisevanti,
nirayaṃ te upapajjare.
Asī yathā sunisito,
nettiṃsova supāyiko;
Sattīva urasi khittā,
kāmā dukkhatarā tato.
Aṅgārānaṃva jalitaṃ,
kāsuṃ sādhikaporisaṃ;
Phālaṃva divasantattaṃ,
kāmā dukkhatarā tato.
Visaṃ yathā halāhalaṃ,
telaṃ pakkuthitaṃ yathā;
Tambaloha vilīnaṃva,
kāmā dukkhatarā tato”ti.
Pānīyajātakaṃ pañcamaṃ.