Comments
Loading Comment Form...
Loading Comment Form...
“Nīce kulamhi jātohaṃ,
daliddo appabhojano;
Hīnakammaṃ mamaṃ āsi,
ahosiṃ pupphachaḍḍako.
Jigucchito manussānaṃ,
paribhūto ca vambhito;
Nīcaṃ manaṃ karitvāna,
vandissaṃ bahukaṃ janaṃ.
Athaddasāsiṃ sambuddhaṃ,
bhikkhusaṃghapurakkhataṃ;
Pavisantaṃ mahāvīraṃ,
magadhānaṃ puruttamaṃ.
Nikkhipitvāna byābhaṅgiṃ,
vandituṃ upasaṅkamiṃ;
Mameva anukampāya,
aṭṭhāsi purisuttamo.
Vanditvā satthuno pāde,
ekamantaṃ ṭhito tadā;
Pabbajjaṃ ahamāyāciṃ,
sabbasattānamuttamaṃ.
Tato kāruṇiko satthā,
sabbalokānukampako;
‘Ehi bhikkhū’ti maṃ āha,
sā me āsūpasampadā.
Sohaṃ eko araññasmiṃ,
viharanto atandito;
Akāsiṃ satthu vacanaṃ,
yathā maṃ ovadī jino.
Rattiyā paṭhamaṃ yāmaṃ,
Pubbajātimanussariṃ;
Rattiyā majjhimaṃ yāmaṃ,
Dibbacakkhuṃ visodhayiṃ;
Rattiyā pacchime yāme,
Tamokhandhaṃ padālayiṃ.
Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Indo brahmā ca āgantvā,
maṃ namassiṃsu pañjalī.
‘Namo te purisājañña,
namo te purisuttama;
Yassa te āsavā khīṇā,
dakkhiṇeyyosi mārisa’.
Tato disvāna maṃ satthā,
devasaṅghapurakkhataṃ;
Sitaṃ pātukaritvāna,
imamatthaṃ abhāsatha.
‘Tapena brahmacariyena,
saṃyamena damena ca;
Etena brāhmaṇo hoti,
etaṃ brāhmaṇamuttaman’”ti.
… Sunīto thero… .
Dvādasakanipāto niṭṭhito.
Tatruddānaṃ
Sīlavā ca sunīto ca,
therā dve te mahiddhikā;
Dvādasamhi nipātamhi,
gāthāyo catuvīsatīti.