Comments
Loading Comment Form...
Loading Comment Form...
“Vijāneyya sakaṃ atthaṃ,
Avalokeyyātha pāvacanaṃ;
Yañcettha assa patirūpaṃ,
Sāmaññaṃ ajjhupagatassa.
Mittaṃ idha ca kalyāṇaṃ,
Sikkhā vipulaṃ samādānaṃ;
Sussūsā ca garūnaṃ,
Etaṃ samaṇassa patirūpaṃ.
Buddhesu sagāravatā,
Dhamme apaciti yathābhūtaṃ;
Saṃghe ca cittikāro,
Etaṃ samaṇassa patirūpaṃ.
Ācāragocare yutto,
Ājīvo sodhito agārayho;
Cittassa ca saṇṭhapanaṃ,
Etaṃ samaṇassa patirūpaṃ.
Cārittaṃ atha vārittaṃ,
Iriyāpathiyaṃ pasādaniyaṃ;
Adhicitte ca āyogo,
Etaṃ samaṇassa patirūpaṃ.
Āraññakāni senāsanāni,
Pantāni appasaddāni;
Bhajitabbāni muninā,
Etaṃ samaṇassa patirūpaṃ.
Sīlañca bāhusaccañca,
Dhammānaṃ pavicayo yathābhūtaṃ;
Saccānaṃ abhisamayo,
Etaṃ samaṇassa patirūpaṃ.
Bhāveyya ca aniccanti,
Anattasaññaṃ asubhasaññañca;
Lokamhi ca anabhiratiṃ,
Etaṃ samaṇassa patirūpaṃ.
Bhāveyya ca bojjhaṅge,
Iddhipādāni indriyāni balāni;
Aṭṭhaṅgamaggamariyaṃ,
Etaṃ samaṇassa patirūpaṃ.
Taṇhaṃ pajaheyya muni,
Samūlake āsave padāleyya;
Vihareyya vippamutto,
Etaṃ samaṇassa patirūpan”ti.
… Gotamo thero… .
Dasakanipāto niṭṭhito.
Tatruddānaṃ
Kāḷudāyī ca so thero,
ekavihārī ca kappino;
Cūḷapanthako kappo ca,
upaseno ca gotamo;
Sattime dasake therā,
gāthāyo cettha sattatīti.