Comments
Loading Comment Form...
Loading Comment Form...
“Catudvāramidaṃ nagaraṃ,
āyasaṃ daḷhapākāraṃ;
Oruddhapaṭiruddhosmi,
kiṃ pāpaṃ pakataṃ mayā”.
“Sabbe apihitā dvārā,
oruddhosmi yathā dijo;
Kimādhikaraṇaṃ yakkha,
cakkābhinihato ahaṃ.
Laddhā satasahassāni,
atirekāni vīsati;
Anukampakānaṃ ñātīnaṃ,
vacanaṃ samma nākari.
Laṅghiṃ samuddaṃ pakkhandi,
sāgaraṃ appasiddhikaṃ;
Catubbhi aṭṭhajjhagamā,
aṭṭhāhipi ca soḷasa.
Soḷasāhi ca bāttiṃsa,
atricchaṃ cakkamāsado;
Icchāhatassa posassa,
cakkaṃ bhamati matthake.
Uparivisālā duppūrā,
icchā visaṭagāminī;
Ye ca taṃ anugijjhanti,
te honti cakkadhārino.
Bahubhaṇḍaṃ avahāya,
maggaṃ appaṭivekkhiya;
Yesañcetaṃ asaṅkhātaṃ,
te honti cakkadhārino.
Kammaṃ samekkhe vipulañca bhogaṃ,
Icchaṃ na seveyya anatthasaṃhitaṃ;
Kareyya vākyaṃ anukampakānaṃ,
Taṃ tādisaṃ nātivatteyya cakkaṃ”.
“Kīvaciraṃ nu me yakkha,
cakkaṃ sirasi ṭhassati;
Kati vassasahassāni,
taṃ me akkhāhi pucchito”.
“Atisaro paccasaro,
mittavinda suṇohi me;
Cakkaṃ te sirasi māviddhaṃ,
na taṃ jīvaṃ pamokkhasī”ti.
Catudvārajātakaṃ paṭhamaṃ.