Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Hitāya sabbasattānaṃ,
sukhāya vadataṃ varo;
Atthāya purisājañño,
paṭipanno sadevake.
Yasaggapatto sirimā,
kittivaṇṇabhato jino;
Pūjito sabbalokassa,
disā sabbāsu vissuto.
Uttiṇṇavicikiccho so,
vītivattakathaṃkatho;
Paripuṇṇamanasaṅkappo,
patto sambodhimuttamaṃ.
Anuppannassa maggassa,
uppādetā naruttamo;
Anakkhātañca akkhāsi,
asañjātañca sañjanī.
Maggaññū maggavidū ca,
maggakkhāyī narāsabho;
Maggassa kusalo satthā,
sārathīnaṃ varuttamo.
Tadā mahākāruṇiko,
dhammaṃ desesi nāyako;
Nimugge kāmapaṅkamhi,
samuddharati pāṇine.
Bhikkhunīnaṃ ovadane,
sāvakaṃ seṭṭhasammataṃ;
Vaṇṇayaṃ etadaggamhi,
paññapesi mahāmuni.
Taṃ sutvāhaṃ pamudito,
nimantetvā tathāgataṃ;
Bhojayitvā sasaṃghaṃ taṃ,
patthayiṃ ṭhānamuttamaṃ.
Tadā pamudito nātho,
maṃ avoca mahāisi;
‘Sukhī bhavassu dīghāvu,
lacchase taṃ manorathaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Nandako nāma nāmena,
hessati satthu sāvako’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpago ahaṃ.
Pacchime ca bhave dāni,
jāto seṭṭhikule ahaṃ;
Sāvatthiyaṃ pure vare,
iddhe phīte mahaddhane.
Purappavese sugataṃ,
disvā vimhitamānaso;
Jetārāmapaṭiggāhe,
pabbajiṃ anagāriyaṃ.
Nacireneva kālena,
arahattamapāpuṇiṃ;
Tatohaṃ tiṇṇasaṃsāro,
sāsito sabbadassinā.
Bhikkhunīnaṃ dhammakathaṃ,
paṭipucchākariṃ ahaṃ;
Sāsitā tā mayā sabbā,
abhaviṃsu anāsavā.
Satāni pañcanūnāni,
tadā tuṭṭho mahāhito;
Bhikkhunīnaṃ ovadataṃ,
aggaṭṭhāne ṭhapesi maṃ.
Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayiṃ mama.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
Nandakattherassāpadānaṃ pañcamaṃ.