Comments
Loading Comment Form...
Loading Comment Form...
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena…pe… rūpāvacaraṃ jhānaṃ bhāveti…pe… arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ…pe… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Catasso paṭisambhidā— atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu, kiriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti. Atthapaṭisambhidā etesu ceva uppajjati, catūsu maggesu catūsu phalesu ca uppajjati.
Abhidhammabhājanīyaṃ.