Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘padumassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, padumaṃ udake jātaṃ udake saṃvaddhaṃ anupalittaṃ udakena; evameva kho, mahārāja, yoginā yogāvacarena kule gaṇe lābhe yase sakkāre sammānanāya paribhogapaccayesu ca sabbattha anupalittena bhavitabbaṃ. Idaṃ, mahārāja, padumassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, padumaṃ udakā accuggamma ṭhāti; evameva kho, mahārāja, yoginā yogāvacarena sabbalokaṃ abhibhavitvā accuggamma lokuttaradhamme ṭhātabbaṃ. Idaṃ, mahārāja, padumassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, padumaṃ appamattakenapi anilena eritaṃ calati; evameva kho, mahārāja, yoginā yogāvacarena appamattakesupi kilesesu saṃyamo karaṇīyo, bhayadassāvinā viharitabbaṃ. Idaṃ, mahārāja, padumassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena ‘aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesū’”ti.
Padumaṅgapañho dutiyo.