Comments
Loading Comment Form...
Loading Comment Form...
“Anekavaṇṇaṃ darasokanāsanaṃ,
Vimānamāruyha anekacittaṃ;
Parivārito accharāsaṅgaṇena,
Sunimmito bhūtapatīva modasi.
Samassamo natthi kuto panuttaro,
Yasena puññena ca iddhiyā ca;
Sabbe ca devā tidasagaṇā samecca,
Taṃ taṃ namassanti sasiṃva devā;
Imā ca te accharāyo samantato,
Naccanti gāyanti pamodayanti.
Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ bhadante ahuvāsi pubbe,
Sumedhanāmassa jinassa sāvako;
Puthujjano ananubodhohamasmi,
So satta vassāni paribbajissahaṃ.
Sohaṃ sumedhassa jinassa satthuno,
Parinibbutassoghatiṇṇassa tādino;
Ratanuccayaṃ hemajālena channaṃ,
Vanditvā thūpasmiṃ manaṃ pasādayiṃ.
Na māsi dānaṃ na ca matthi dātuṃ,
Pare ca kho tattha samādapesiṃ;
Pūjetha naṃ pūjanīyassa dhātuṃ,
Evaṃ kira saggamito gamissatha.
Tadeva kammaṃ kusalaṃ kataṃ mayā,
Sukhañca dibbaṃ anubhomi attanā;
Modāmahaṃ tidasagaṇassa majjhe,
Na tassa puññassa khayampi ajjhagan”ti.
Anekavaṇṇavimānaṃ aṭṭhamaṃ.