3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ maññamāno bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
Addasā kho bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ maññamānaṃ bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Acchecchi vaṭṭaṃ byagā nirāsaṃ,
Visukkhā saritā na sandati;
Chinnaṃ vaṭṭaṃ na vattati,
_Esevanto dukkhassā”ti. _
Dutiyaṃ.