Comments
Loading Comment Form...
Loading Comment Form...
Catubbidhena rūpasaṅgaho—
Yaṃ taṃ rūpaṃ upādā, taṃ atthi upādinnaṃ, atthi anupādinnaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi upādinnaṃ, atthi anupādinnaṃ.
Yaṃ taṃ rūpaṃ upādā, taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ.
Yaṃ taṃ rūpaṃ upādā, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ upādā, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ upādā, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.
Yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi sappaṭighaṃ atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.
Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ sappaṭighaṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.
Yaṃ taṃ rūpaṃ sappaṭighaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ indriyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na indriyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ indriyaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na indriyaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ mahābhūtaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na mahābhūtaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ mahābhūtaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na mahābhūtaṃ, taṃ atthi dūre, atthi santike. [22]
Diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpaṃ.
Evaṃ catubbidhena rūpasaṅgaho.
Catukkaṃ.