Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.
Sampannasīlānaṃ vo, bhikkhave, viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu, kimassa uttari karaṇīyaṃ?
Carato cepi, bhikkhave, bhikkhuno abhijjhā, byāpādo vigato hoti, thinamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhā byāpādo vigato hoti…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhā byāpādo vigato hoti…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhā byāpādo vigato hoti…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yataṃ care yataṃ tiṭṭhe,
yataṃ acche yataṃ saye;
Yataṃ samiñjaye bhikkhu,
yatamenaṃ pasāraye.
Uddhaṃ tiriyaṃ apācīnaṃ,
yāvatājagatogati;
Samavekkhitā ca dhammānaṃ,
khandhānaṃ udayabbayaṃ.
Evaṃ vihārimātāpiṃ,
santavuttimanuddhataṃ;
Cetosamathasāmīciṃ,
sikkhamānaṃ sadā sataṃ;
Satataṃ pahitattoti,
āhu bhikkhuṃ tathāvidhan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dvādasamaṃ.