Comments
Loading Comment Form...
Loading Comment Form...
Bāvīsatindriyāni— cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
Tattha katamaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ vuccati “cakkhundriyaṃ”.
Tattha katamaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ vuccati “kāyindriyaṃ”.
Tattha katamaṃ manindriyaṃ? Ekavidhena manindriyaṃ— phassasampayuttaṃ. Duvidhena manindriyaṃ— atthi sahetukaṃ, atthi ahetukaṃ. Tividhena manindriyaṃ— atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Catubbidhena manindriyaṃ— atthi kāmāvacaraṃ, atthi rūpāvacaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ. Pañcavidhena manindriyaṃ— atthi sukhindriyasampayuttaṃ, atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ. Chabbidhena manindriyaṃ— cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Evaṃ chabbidhena manindriyaṃ.
Sattavidhena manindriyaṃ— cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu. Evaṃ sattavidhena manindriyaṃ.
Aṭṭhavidhena manindriyaṃ— cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena manindriyaṃ.
Navavidhena manindriyaṃ— cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena manindriyaṃ.
Dasavidhena manindriyaṃ— cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena manindriyaṃ…pe… evaṃ bahuvidhena manindriyaṃ. Idaṃ vuccati “manindriyaṃ”.
Tattha katamaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo— idaṃ vuccati “itthindriyaṃ”.
Tattha katamaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo— idaṃ vuccati “purisindriyaṃ”.
Tattha katamaṃ jīvitindriyaṃ? Jīvitindriyaṃ duvidhena— atthi rūpajīvitindriyaṃ, atthi arūpajīvitindriyaṃ.
Tattha katamaṃ rūpajīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ vuccati “rūpajīvitindriyaṃ”.
Tattha katamaṃ arūpajīvitindriyaṃ? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ vuccati “arūpajīvitindriyaṃ”. Idaṃ vuccati “jīvitindriyaṃ”.
Tattha katamaṃ sukhindriyaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā— idaṃ vuccati “sukhindriyaṃ”.
Tattha katamaṃ dukkhindriyaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā— idaṃ vuccati “dukkhindriyaṃ”.
Tattha katamaṃ somanassindriyaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— idaṃ vuccati “somanassindriyaṃ”.
Tattha katamaṃ domanassindriyaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā— idaṃ vuccati “domanassindriyaṃ”.
Tattha katamaṃ upekkhindriyaṃ? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— idaṃ vuccati “upekkhindriyaṃ”.
Tattha katamaṃ saddhindriyaṃ? Yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ— idaṃ vuccati “saddhindriyaṃ”.
Tattha katamaṃ vīriyindriyaṃ? Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ— idaṃ vuccati “vīriyindriyaṃ”.
Tattha katamaṃ satindriyaṃ? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati— idaṃ vuccati “satindriyaṃ”.
Tattha katamaṃ samādhindriyaṃ? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— idaṃ vuccati “samādhindriyaṃ”.
Tattha katamaṃ paññindriyaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “paññindriyaṃ”.
Tattha katamaṃ anaññātaññassāmītindriyaṃ? Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ vuccati “anaññātaññassāmītindriyaṃ”.
Tattha katamaṃ aññindriyaṃ? Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ vuccati “aññindriyaṃ”.
Tattha katamaṃ aññātāvindriyaṃ? Yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ vuccati “aññātāvindriyaṃ”.
Abhidhammabhājanīyaṃ.