Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
hārito nāma pabbato;
Sayambhū nārado nāma,
rukkhamūle vasī tadā.
Naḷāgāraṃ karitvāna,
tiṇena chādayiṃ ahaṃ;
Caṅkamaṃ sodhayitvāna,
sayambhussa adāsahaṃ.
Catuddasasu kappesu,
devaloke ramiṃ ahaṃ;
Catusattatikkhattuñca,
devarajjaṃ akārayiṃ.
Catusattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Ubbiddhaṃ bhavanaṃ mayhaṃ,
Indalaṭṭhīva uggataṃ;
Sahassathambhaṃ atulaṃ,
Vimānaṃ sapabhassaraṃ.
Dve sampattī anubhotvā,
sukkamūlena codito;
Gotamassa bhagavato,
sāsane pabbajiṃ ahaṃ.
Padhānapahitattomhi,
upasanto nirūpadhi;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti.
Naḷāgārikattherassāpadānaṃ pañcamaṃ.