Comments
Loading Comment Form...
Loading Comment Form...
“Pañcime, bhikkhave, ādīnavā puggalappasāde. Katame pañca? Yasmiṃ, bhikkhave, puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā saṃgho ukkhipati. Tassa evaṃ hoti— ‘yo kho myāyaṃ puggalo piyo manāpo so saṃghena ukkhitto’ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, paṭhamo ādīnavo puggalappasāde.
Puna caparaṃ, bhikkhave, yasmiṃ puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā saṃgho ante nisīdāpeti. Tassa evaṃ hoti— ‘yo kho myāyaṃ puggalo piyo manāpo so saṃghena ante nisīdāpito’ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, dutiyo ādīnavo puggalappasāde.
Puna caparaṃ, bhikkhave, yasmiṃ puggale puggalo abhippasanno hoti, so disāpakkanto hoti…pe… so vibbhanto hoti…pe… so kālaṅkato hoti. Tassa evaṃ hoti— ‘yo kho myāyaṃ puggalo piyo manāpo so kālaṅkato’ti. Aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, pañcamo ādīnavo puggalappasāde. Ime kho, bhikkhave, pañca ādīnavā puggalappasāde”ti.
Dasamaṃ.
Duccaritavaggo pañcamo.
Tassuddānaṃ
Duccaritaṃ kāyaduccaritaṃ,
Vacīduccaritaṃ manoduccaritaṃ;
Catūhi pare dve sivathikā,
Puggalappasādena cāti.
Pañcamo paṇṇāsako samatto.