Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
sobhito nāma pabbato;
Assamo sukato mayhaṃ,
sakasissehi māpito.
Maṇḍapā ca bahū tattha,
pupphitā sinduvārakā;
Kapitthā ca bahū tattha,
pupphitā jīvajīvakā.
Nigguṇḍiyo bahū tattha,
badarāmalakāni ca;
Phārusakā alābū ca,
puṇḍarīkā ca pupphitā.
Āḷakā beluvā tattha,
kadalī mātuluṅgakā;
Mahānāmā bahū tattha,
ajjunā ca piyaṅgukā.
Kosambā saḷalā nimbā,
nigrodhā ca kapitthanā;
Ediso assamo mayhaṃ,
sasissohaṃ tahiṃ vasiṃ.
Anomadassī bhagavā,
sayambhū lokanāyako;
Gavesaṃ paṭisallānaṃ,
mamassamamupāgami.
Upetamhi mahāvīre,
anomadassimahāyase;
Khaṇena lokanāthassa,
vātābādho samuṭṭhahi.
Vicaranto araññamhi,
addasaṃ lokanāyakaṃ;
Upagantvāna sambuddhaṃ,
cakkhumantaṃ mahāyasaṃ.
Iriyañcāpi disvāna,
upalakkhesahaṃ tadā;
Asaṃsayañhi buddhassa,
byādhi no udapajjatha.
Khippaṃ assamamāgañchiṃ,
mama sissāna santike;
Bhesajjaṃ kattukāmohaṃ,
sisse āmantayiṃ tadā.
Paṭissuṇitvāna me vākyaṃ,
sissā sabbe sagāravā;
Ekajjhaṃ sannipatiṃsu,
satthugāravatā mama.
Khippaṃ pabbatamāruyha,
sabbosadhamahāsahaṃ;
Pānīyayogaṃ katvāna,
buddhaseṭṭhassadāsahaṃ.
Paribhutte mahāvīre,
sabbaññulokanāyake;
Khippaṃ vāto vūpasami,
sugatassa mahesino.
Passaddhaṃ darathaṃ disvā,
anomadassī mahāyaso;
Sakāsane nisīditvā,
imā gāthā abhāsatha.
‘Yo me pādāsi bhesajjaṃ,
byādhiñca samayī mama;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Kappasatasahassāni,
devaloke ramissati;
Vādite tūriye tattha,
modissati sadā ayaṃ.
Manussalokamāgantvā,
sukkamūlena codito;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Pañcapaññāsakappamhi,
anomo nāma khattiyo;
Cāturanto vijitāvī,
jambumaṇḍassa issaro.
Sattaratanasampanno,
cakkavattī mahabbalo;
Tāvatiṃsepi khobhetvā,
issaraṃ kārayissati.
Devabhūto manusso vā,
appābādho bhavissati;
Pariggahaṃ vivajjetvā,
byādhiṃ loke tarissati.
Apparimeyye ito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Kilese jhāpayitvāna,
taṇhāsotaṃ tarissati;
Bākulo nāma nāmena,
hessati satthu sāvako.
Idaṃ sabbaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapessati’.
Anomadassī bhagavā,
sayambhū lokanāyako;
Vivekānuvilokento,
mamassamamupāgami.
Upāgataṃ mahāvīraṃ,
sabbaññuṃ lokanāyakaṃ;
Sabbosadhena tappesiṃ,
pasanno sehi pāṇibhi.
Tassa me sukataṃ kammaṃ,
sukhette bījasampadā;
Khepetuṃ neva sakkomi,
tadā hi sukataṃ mama.
Lābhā mama suladdhaṃ me,
yohaṃ addakkhi nāyakaṃ;
Tena kammāvasesena,
pattomhi acalaṃ padaṃ.
Sabbametaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.
Aparimeyye ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
bhesajjassa idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bākulo thero imā gāthāyo abhāsitthāti.
Bākulattherassāpadānaṃ chaṭṭhaṃ.