Comments
Loading Comment Form...
Loading Comment Form...
“Akittiṃ disvā sammantaṃ,
sakko bhūtapatī bravi;
Kiṃ patthayaṃ mahābrahme,
eko sammasi ghammani”.
“Dukkho punabbhavo sakka,
sarīrassa ca bhedanaṃ;
Sammohamaraṇaṃ dukkhaṃ,
tasmā sammāmi vāsava”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ kassapa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Yena putte ca dāre ca,
dhanadhaññaṃ piyāni ca;
Laddhā narā na tappanti,
so lobho na mayī vase”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ kassapa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Khettaṃ vatthuṃ hiraññañca,
gavāssaṃ dāsaporisaṃ;
Yena jātena jīyanti,
so doso na mayī vase”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ kassapa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Bālaṃ na passe na suṇe,
na ca bālena saṃvase;
Bālenallāpasallāpaṃ,
na kare na ca rocaye”.
“Kiṃ nu te akaraṃ bālo,
vada kassapa kāraṇaṃ;
Kena kassapa bālassa,
dassanaṃ nābhikaṅkhasi”.
“Anayaṃ nayati dummedho,
adhurāyaṃ niyuñjati;
Dunnayo seyyaso hoti,
sammā vutto pakuppati;
Vinayaṃ so na jānāti,
sādhu tassa adassanaṃ”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ kassapa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Dhīraṃ passe suṇe dhīraṃ,
dhīrena saha saṃvase;
Dhīrenallāpasallāpaṃ,
taṃ kare tañca rocaye”.
“Kiṃ nu te akaraṃ dhīro,
vada kassapa kāraṇaṃ;
Kena kassapa dhīrassa,
dassanaṃ abhikaṅkhasi”.
“Nayaṃ nayati medhāvī,
adhurāyaṃ na yuñjati;
Sunayo seyyaso hoti,
sammā vutto na kuppati;
Vinayaṃ so pajānāti,
sādhu tena samāgamo”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ kassapa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Dibbā bhakkhā pātubhaveyyuṃ,
sīlavanto ca yācakā.
Dadato me na khīyetha,
datvā nānutapeyyahaṃ;
Dadaṃ cittaṃ pasādeyyaṃ,
etaṃ sakka varaṃ vare”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ kassapa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Na maṃ puna upeyyāsi,
etaṃ sakka varaṃ vare”.
“Bahūhi vatacariyāhi,
narā ca atha nāriyo;
Dassanaṃ abhikaṅkhanti,
kiṃ nu me dassane bhayaṃ”.
“Taṃ tādisaṃ devavaṇṇaṃ,
sabbakāmasamiddhinaṃ;
Disvā tapo pamajjeyyaṃ,
etaṃ te dassane bhayan”ti.
Akittijātakaṃ sattamaṃ.